________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ७३ ज्येष्ठेऽनूढे परिवेत्तानुजो दारपरिग्रही।। तस्य ज्येष्ठः परिवित्ति या तु परिवेदिनी' ॥५२६॥ वृषस्यन्ती कामुकी स्यादिच्छायुक्ता तु कामुको । कृततापनिकोऽध्यूढोऽधिविन्नोऽथ पतिव्रती ॥२७॥ एकपत्नी सुचरित्रों, साध्वी सत्यसती त्वैरी। पुंश्चैली चर्षणी बन्धक्यविनीता च पांसुलौं ॥५२८॥ स्वैरिणी कुलटो याति, या प्रियं साभिसारिको । वयस्यौलि : सखी सध्रीच्यशिश्वी तु शिशु विना॥१२९॥ पतिवत्री जीवत्पतिविश्वस्ती विधवा समे। निर्वीरों निष्पतिसुता, जीवत्तोको तु जीवसूः ॥५३०॥ नश्यत्प्रसूतिका निन्दुः, सश्मश्रुर्नरमालिनी।। कात्यायनी त्वर्द्धवृद्धा, काषायवसनाऽधवा ॥५३१॥ श्रवणी भिक्षुकी मुण्डौ, पोटी तु स्त्री नृलक्षणा । साधारणा स्त्री गणिको, वेश्यों पण्य पणाङ्गेना ॥५३२॥ भुजिया लञ्जिका रूपाजीवी वारवधूः पुनः । सा वारमुल्याथ चुन्दी कुट्टैनी शम्भैली समाः ॥५३३॥ पोटौ वोटौ च चेटी च, दोसी च कुटहारिका । यो त कोटैवी वृद्धा, पलिक्यथ रजस्वलो ॥६३४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org