________________
७२ अभिधान चिन्तामणौ मर्त्यकाण्डः ३ पाणिग्रहण द्वाहै, उपात् यामयावपि । दारकर्म परिणयो, जामाती दुहितुः पतिः ॥१८॥ उपपतिस्तु जारः स्याद्, भुजङ्गो गणिकापतिः । जम्पती दम्पती जायापती भार्याबती समाः ॥१९॥ यौतकं युतयोर्देयं, सुदायो हरणं च तत् । कृताभिषेका महिषी', भोगिन्योऽन्या नृपस्त्रियः ॥५२०॥ सैरन्ध्री याऽन्यवेश्मस्था, स्वतन्त्रा शिल्पजीविनी । असिनयन्त पुरप्रेष्या, दूतीसञ्चारिके समे ॥२१॥ प्राज्ञी प्रज्ञा प्रजोनन्त्यां, प्राज्ञी तु प्रज्ञयान्विता । स्वादाभीरी महाशंद्री, नातिपुंयोगयोः समे ॥१२॥ पुंयुज्याचा-चाऱ्याणी , मातुलांनी तु मातुली । उपाध्यायान्युपाध्यायी, क्षत्रिय-' च शूद्येष्॥ि१२३॥ स्वत आचार्य्या' शूद्रा च, क्षत्रिय्या क्षत्रियाण्यपि । उपाध्याय्युपाध्यायों स्या-येण्यौ पुनः समे ॥५२४॥ दिधिषस्तु पुनर्द्विरूढा स्यादिधिषःपतिः । स तु द्विनोऽग्रेदिधिषुर्यस्य स्यात्सैव गेहिनी ॥५२५॥
.१ " ज्येष्ठायां ययनूढायां, कन्यायामुखतेऽनुजा । सा चादिधिषया, पूर्वा तु दिघिधर्मता " इति मतान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org