________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ७१
॥ ५११॥
सा कोपना भामिनी स्थात्, छेका मत्ता च वार्णिनी । कन्या कॅनी कुमौरी च, गौरी' तु ननिकोडर जौः ॥११०॥ मध्यमो तु दृष्टरजोस्तरुणी युर्वेतिश्वरी" । तळुनी दिकैरी वर्य्या, पतिंवरी स्वयम्वरौ सुवासिनी वधूंटी स्याच्चिरिट्यथ सधर्मिणी । पत्नी सहचरी णिगृहीती गृहिणी गृहाँ दाराः क्षेत्र वधूंर्भायी, जैनी जायों परिग्रहैः । द्वितीयो कलत्र, पुरन्ध्री तु कुटुम्बिन प्रजावती भ्रातुजोयी, सूनोः स्तुपी जैनी वधैः । भ्रातृवर्गस्य या जाया, वातरस्ताः पररूप म ॥११४॥ वीरपत्नी वीरभार्थी, कुलत्री कुल्बालिको ।
॥ ५१२॥
॥५१३॥ ·
3
।
प्रयसी दयितों कान्तों, प्राणेश बहां प्रिय ॥ १५ ॥
दयेश प्राणसम, प्रेष्ठां प्रणयनी" च सा ।
३४
प्रेयस्याद्यः पुंसि पेत्यौ, तप
॥५१६॥
E
।
विवो रो भक्ती, या वनयिती जन्यास्तु तस्य सुहृदो, विवाह: पाणिपीडनम् ॥ ५१७॥
भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो, हावावेला समुत्थिता |||||" इति च स एव कथयति ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org