________________
७. अमिधानचिन्तामणौ मत्यकाण्डः ३
वामाक्षी सुस्मिताऽस्याः स्वं, मानलीलोस्मरादयः। लोली विलासो विच्छित्तिविबर्बोकः किलिकिञ्चितम् ॥५०७॥ मोडायितं कुट्टमित, ललितं विहृतं तथा। विभ्रमैश्चेत्यलङ्काराः, स्त्रीणां स्वाभाविका दश ॥५०॥ प्रागल्भ्यौदार्यमाधुर्य्यशोभॊधीरत्वकान्तयः । दीप्तिश्चायत्नजा भावहावहेलायोऽङ्गनाः ॥५०९॥
०१ स्त्रीणां स्वाभाविका लीलाद्या दशालंकारास्तेषां लक्षणानि “प्रियस्यानुकृतिर्लीला श्लिष्टा वाग्वेषचेष्टितैः । ०२ "विलासोऽने विशेषो यः प्रियाप्तावासनादिषु" । ० ३ "मण्डनाद्यादरन्यासो विच्छित्ती रूपदर्पतः" । ०४ "विश्वोकोऽभिमतप्राप्तागि गर्वादनादरः" । ०५ "हर्षाद्गदितगीतादिव्यामित्रं किलकिचिम्" । ०६ "मोट्टायितं प्रियं स्मृत्वा, साङ्गभङ्गविजृम्भणम्" ॥ मन मोटायितमित्येकटकारोऽपि पाठः । ०७ "दुखोपचारः सौख्येऽपि हर्षात्कुट्टमितं भतं"। ०८ "अनाचार्योपदिष्टं स्यालतितं रतिचेष्टितं” ( नसृणाङ्गन्यासः)। ०९ "व्यक्तव्याभाषणं व्याजाद्विहृतं दर्शितेजितम्"। ०१० "चित्तवृत्त्यनस्थान भृङ्गाराद्विभ्रमो मतः" ।
०१ अङ्गजास्त्रयोऽलङ्काराः । तत्र भूतारकादीनां बहुविकारो हावः । १ अङ्गस्याल्पो विकारो भावः २ अङ्गस्य प्रचुरो विकारो हेला ३, यदुक्तं भरतेन-" अलङ्काराश्च नाट्यया भावरसाश्रयाः। यौवनेऽभ्यधिकाः स्त्रीणां, विकारा वगात्रजाः ॥१॥ति। देहात्मक
Jain Education International For Private & Personal Use Only
www.jainelibrary.org