________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ६९
सूर्योढस्तु स सम्प्राप्तो, यः सूर्येऽस्तङ्गतेऽतिथिः । पादार्य पाथैमर्धार्थमयं वार्य्यथ गौरवम् ॥५०॥ अभ्युत्थानं व्ययकस्तू, स्यान्मर्मस्पृगरुन्तुदैः । ग्रामेयके तु ग्रामीणप्रायौ लोको जनः प्रजा ॥५०१॥ स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्यातवस्तृकः । कुल्यः कुलीनोऽभिजातैः, कौलेयकमहाकुलौ ॥५०२॥ जात्यो गोत्रं तु सन्तानोऽन्वायोऽभिजनः कुलम् । अन्वयो जनैनं वंशः, 'स्त्री नौरी वनिता वधूः ॥५०३॥ वशी सीमन्तिनी वामा, वर्णिनी महिलांडवली। योषा योषित् विशेषास्तु, कान्ता भीरुनितम्बिनी ॥५०४॥ प्रमः सुन्दरी रार्मा, रमणी ललनाऽङ्गनां । स्वगुणेनोपमानेन, मनोज्ञादिपदेन च ॥५०५॥ विशेषिताङ्गका स्त्री, यथा तरललोचनी ।। अलसेक्षणी मृगांक्षी, मत्तेभगमनापि च ॥९०६॥
१ स्वगुणेन विशेषिताङ्गा तरललोचना । स्वगुणेन विशेषितकर्मा अलसेक्षणा । उपमानेन विशेषितामा मृगाक्षी । उपमानेन विशेषितकर्मा मतेभगमना । मनोज्ञपदेन विशेषिताङ्गा वामाक्षी । मयोपदेन विशेषितकर्मा मुस्मिता ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org