________________
७४ अभिधानचिन्तामणौ मयकाण्डः ३ पुष्पवत्यधिरात्रेयी, स्त्रीधम्मिणी मलिन्यवीः । उदक्या ऋतुमती च, पुष्पहीना तु निष्कला ॥५,३५॥ राको तु सरजाः कन्या, स्त्रीधेमः पुष्पमार्त्तवम् । रजेस्तत्कालस्तु ऋतुः, सुरतं मोहनं रतम् ॥५३६॥ संवेशन सम्प्रयोगः, सम्भोगश्च हो (तिः।। ग्राम्यधर्मो निधुवनं, कॉमैकेलिः पशुक्रियों ॥५३७॥ व्यवायो मैथुन स्त्रीपुंसौ' द्वंद्वै मिथुनं च तत् । अन्तर्वत्नी गुम्विणी स्याद्भवत्युदरिण्यपि ॥५३८॥ आपन्नसत्त्वों गुर्वी च, श्रद्धालुहदान्विता । विजाती च जाता च, जातापत्या प्रसूतिको ॥५३९॥ गर्भस्तु गरेभो भ्रूणो, दोहदलक्षणञ्च सः । गर्भाशयो जरायूल्बे, कलेलोल्वे पुनः समे ॥५४॥ दोहदं दोहई श्रद्धा, लालसा सूतिमासि तु ।। वैजनेनो विजनेनं, प्रसो नन्दनः पुनः ॥५४ ११ उद्वेहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः । पुत्रो दुहितरि स्त्रीत्वे, तोकापत्येप्रसुतयः ॥९४२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org