________________
६२ अमिधानचिन्तामणौ मर्यकाण्डः ३
विष्वगञ्चति विष्वद्यङ, देवद्या देवमञ्चति । सहाञ्चति तु सध्यात्तिर्य. पुनस्तिरोऽञ्चति ॥४४४॥ संशयालुः संशयिता, गृहयालगृहीतरि । पतयालैः पातुकैः स्यात् , समौ रोचिष्णुरोचनौ ॥४४९॥ दक्षिणार्हस्तु दक्षिण्यो, दक्षिणीयोऽथ दण्डित. । दापितैः साधितोऽय॑स्तु, प्रतीक्ष्यः पूनितोऽस्तिः॥४४६॥ नमस्यितो नमसिताऽपचितॉवचितोऽचितः । पूनोऽहणो सपर्योऽर्ची, उपहारबी समौ ॥४४७॥ विक्लवों' विहले: स्थूलः, पीवा पीनश्च पीवरैः । चक्षुष्यैः सुभगो द्वेष्योऽक्षिगंतोऽथांसलो बली ॥४४८॥ निधिो मांसलचोपचितोऽथ दुर्बलः कृशैः । क्षामः क्षीणस्तनुश्चातस्तलिनामांसपेलवाः ॥४४९॥ पिचण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । उदयुंदरिले विस्त्रविद्येविना अनासिके ॥४५०॥ नतनासिकेऽवनाटोऽवटीटोऽवभ्रटोऽपि च । खरणास्तु खरणसो, नःक्षुद्रेः क्षुद्रनासिकः ॥४५॥
www.jainelibrary.org
Jain Education International For Private & Personal Use Only