________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
पत्ते शौण्डोत्कटक्षी, उत्केस्तूत्सुकै उन्मनाः । उत्कण्ठितोऽभिशस्ते तु वाच्यक्षारितैदूषितः ॥४३६ ॥
गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणैः । निर्लक्षणस्तु पाण्डुरपृष्ठेः सङ्कसुकोऽस्थिरे ' तूष्णींशीलस्तु तूष्णीको विवशोऽनिष्टदुष्टधीः । द्धो निगडितो' नॐ, कीलितो यन्त्रितैः सितैः॥४३८ ॥
>
सन्दानितः संय्यतश्च स्यादुद्दानं तु बन्धनम् । मनोहतेः प्रतिहतेः, प्रतिबद्ध हत सः
9
६१.
निकृतस्तु विप्रकृतौ, न्यक्कारस्तु तिरस्क्रिय । परिभवो विप्रकारैः परा - पर्य्यभितो भवः
॥४३७॥
3
प्रतिक्षिप्तोऽधिक्षिप्तोऽवकृष्ट निष्कासितौ समौ । आत्तगन्धेऽभिभूतोऽपध्वस्ते' न्यक्कृतैधिकृतौ ॥४४०॥
अत्याकारो निकारचं, विप्रलब्धस्तु वञ्चितेः । स्वप्नक् शयालुर्निद्रालुघूर्णिते प्रचलायितः
॥४३९॥
॥ ४४१ ॥
॥४४२॥
निद्राणः शयितेः सुप्तो, जागरूकस्तु जागेरी । मागर्या स्याज्जागरणं, जागरौ जागरोऽपि च ॥४४३॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org