________________
अभिधान चिन्तामणौ मत्यकाण्डः ३ ६३ खुरणोः स्यात्तुरणसौ, उन्नसस्तूप्रनासिकः । पछुः श्रोणः खलतिस्तु, खल्वाटै ऐन्द्रलुप्तिकैः ॥४५२॥ शिपिविष्टो बभ्ररथ, काणैः कनने एकहगें । पृश्निरैल्पतनौ कुजे, गडुलैः कुकरे कुणिः२ ॥४५३॥ निखर्वः खट्टनैः खवः, खर्वशाखा वामनः । अकर्ण एंडो बधिरो, दुश्चर्मा तु द्विनग्नकैः ॥४५४॥ वण्डश्च शिपिविष्टश्च, खोडेखोरौ तु खञ्जके । विकलाङ्गैस्तु पोगण्डे, ऊर्ध्व रूजानुकैः ॥४५५॥ उज्ञश्चाप्यथ प्रजेंप्रज्ञौ विरलजानुके । सं संज्ञौ युतजानौ, बलिनौ बलिभौ समौ ॥४५६॥ उदमदन दन्तुरैः स्यात् , प्रलम्बाण्डस्तु मुष्करैः । अन्धो गताः उत्पश्य, उन्मुखोऽधोमुखस्त्ववा.॥४५७॥ मुण्डस्तु मुण्डितः केशी, केशवः केशिकोऽपि च । बलिः केकरो वृद्धनाभौ तुण्डेिलतुण्डिभौ ॥४५८॥ भामयाव्यपटुंगानो', ग्लास्र्विकृत आतुरैः । याधितोऽभ्यमितोऽभ्यान्तो, दुर्दुरोगी तु दैर्दुणः।।४५९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org