________________
५४ अभिधानचिन्तामणो मत्यकाण्डः ३ दोषैकहरू पुरोभागी', कर्णेजपस्तु दुर्जनः । पिशुनैः सूचको नीचो", द्विजिहो मत्सरी खलः ॥३८॥ व्यसनातस्तूपरक्तश्चोरस्तु प्रतिरोधकः ।। दस्युः पाटचरैः स्तेनेस्तस्करः पारिपन्थिकः ॥३८१॥॥ परिमोषिपरास्कन्धैकागारिकमलिम्लुचौः । यः पश्यतो हरेदर्थ, स चोरः पश्यतोहरैः ॥३८॥ चौयं तु चौरिको स्तेय, लोप्नं त्वपहृतं धनम् । यद्भविष्यो' दैवपैरोऽयालस्यैः शीतकोऽलसैः ॥३८३॥ मन्दस्तुन्दपरिजोऽनुष्णो दक्षस्तु पेशलः । पट्टैष्णोणकराँत्थानचतुराश्चाथ तत्परः ॥३८४॥ आसक्तः प्रवणैः प्रहुँः, प्रसितश्चे परायणः । दातोदारैः स्थूललक्षदानशौण्डौ' बहुप्रदे ॥३८॥ दानमुत्सर्जनं त्यागः, प्रदेश विसर्जने । विहायितं वितरणं, स्पर्शनं प्रतिपादन ॥३८६॥ विश्राणनं निवर्पणमपवर्जनमंहतिः। अर्थव्ययज्ञः सुकलो, याचकस्तु वनीपकैः ॥३८७।। मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनेषणा । अईनौ प्रणयो याञ्चों, याचनाऽध्येषणां सनि:॥३८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org