________________
अभिधान चिन्तामणौ मर्त्यकाण्डः ३ ५५ उत्पतिष्णुस्तूत्पतितोऽलङ्करिष्णुस्तु मण्डैनः । भविष्णुर्भवितो भूष्णुः, समौ वर्तिष्णुवर्तनौ ॥३८९॥ विसत्वरो विसमरः, प्रसारी च विसारिणि । लज्जाशीलोऽपत्रपिष्णुः, सहिष्णुः क्षमिता क्षमी ॥३९०॥ तितिक्षुः सहनः क्षन्ता, तितिक्षी सहन क्षमाँ । ईलिः कुहनोऽशान्तिरीा क्रोधी तु रोषणः ॥३९१॥ अमर्षणः क्रोधनश्र्च, चण्डस्त्वत्यन्तकोपनः । बुभुक्षितः स्यात् क्षुधितो, जिवत्सुरशनायितः ॥३९२॥ बुभुक्षायोमशनायो, निघ-सौ रोचको रुचिः । पिपासुस्तृषितस्तैष्णक, तृष्णां तैर्षोऽपलासिकौं ॥३९३॥ पिपातौं तृट् पृषोदन्या, धीतिः पानेऽथ शोषणम् । रसादान भक्षकस्तु, घस्मैरोऽद्मर आशितैः ॥३९॥ भक्तमन्नं कूरमन्धो , भिस्सों दादिविरोदनः । अशनं जीवनकं च, योनो वाजेः प्रसादनम् ॥३९५॥ मिस्सटौ दग्धिको सर्वरसाग्रं मण्डमत्र तु । अधिने मैस्तु भक्तोत्थे, निस्रावीचामेमाससः ॥३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org