________________
3
अभिधानचिन्तामणो मयंकाण्डः ३ ५३ अपासनं वर्जनमारपिञ्जा, निष्कारणाकाविशारणानि । स्युः कर्तने कल्पने-वैर्द्धने च, छेदश्च घातोद्यत आततायी ॥ स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति । प्रमीत उपसम्पन्नः, परेतप्रेतसंस्थिताः ॥३७३॥ नीमालेख्य-यशः-शेषो, व्यापंन्नोऽपगतो मतः । परीसुस्तदहे दानं, तदर्थमौर्ध्वदेहिकम् ॥३७४॥ मृतस्नानमपस्नानं', निवाः पितृतर्पणम् ।। चितिचित्याचेितास्तुल्या, ऋजुस्तु प्राञ्जलोऽञ्जसः॥३७५॥ दक्षिणे सरलोदारौ, शठस्तु निकृतोऽनृजुः । करे' नृशंसनिस्त्रिंशपाएँ धूर्तस्तु वच्चकैः ॥३७६॥ व्यसकैः कुहेको दाण्डाजिनिको मार्यिनालिकौ ।। माया तु शठतो शाठ्यं , कुँसतिनिकृतिश्च सा ॥३७७॥ कपट कैतवं दम्भः, कुटं छेनोपंधिछलम् । व्यपदेशो मिषं लॉ, निभ व्याजोऽथ कुक्कुटिः ॥३६॥ कुहनौ दम्भचर्या च, वञ्चनं तु प्रतारणमें । व्यलीकैमतिसन्धान, साधौ' सभ्याय॑सज्जनॊः ॥३७९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org