________________
अभिधानचिन्तामणौ मत्येकाण्डः ३
आशंसुराशंसितरि", कट्टेरस्त्वतिकुत्सितैः । निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः ॥ ३५० ॥
२
५०
3
दुर्मुखे मुखबद्धमुखौ शक्तेः प्रियंवदेः ।
दानशीलः सवदान्यो, वदन्योऽप्यथ बालिशैः ॥ ३५१ ॥
मूढो मन्दो यथाजातो, बालो" मातृमुखो जडैः ।
99
१३
· मूर्खाऽमेधों विवर्णाज्ञौ, वैधेयो मातृशासितः ॥३५२॥
.
१४. १५
देवानांप्रियजालमौ च दीर्घसूत्रेश्चिरक्रियेः ।
मन्दः क्रियासु कुण्ठेः स्यात्, क्रियावान् कर्म्मसूद्यतः॥ ३५३
कम्मोऽलङ्कमणैः कर्मशूरस्तु कर्मठः ।
1
कर्मशीलैः कार्म्म आय. शूलिकैस्तीक्ष्णकर्मकृत् ॥३५४॥
सिंहसंहननैः स्वः, स्वतन्त्रो' निरवग्रहैः ।
यथाकामी स्वरुचि, स्वछन्दः स्वय्यैपावृतः ॥ ३५५॥
3
॥३५६ ॥
यदृच्छों स्वैरितो स्वेच्छा, नाथवाने निघ्ने गृह्यकौ । तन्त्रायत्तवशी च्छन्दवन्तेः परात्परे लक्ष्मीवान् लक्ष्मणेः श्लील, इभ्ये आढ्यो वैनीश्वरैः । ऋद्धो विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसम्पदः ॥ ११७॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org