________________
":
• अभिधानचिन्तामणो मर्मकाण्डः ३ ४९ व्यक्तो विपश्चित्सङ्ख्यावान, मैंने प्रवीणे'तु शिक्षितैः। निष्णातो निपुणो दक्षः, कर्म-हस्त-मुखीः कृतात् ।३४२॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । लेको विदग्धे प्रौढस्तु, प्रगल्भैः प्रतिभान्वितैः ॥३४३॥ कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः ।। प्रत्युत्पन्नमतिर्दुराद्यः पश्येद्दीर्घदर्यसौ ॥३४॥ दयानुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते । युत्पन्न प्रहतैक्षुण्णा, अन्तर्वाणिस्तु शास्त्रवित् ॥३४५॥ वागीशो वापतौ वाग्मो, वाचोयुक्तिप?ः प्रवाक् । प्रमुखो वावदूकोऽथ वदो' वक्तो वदावदैः ॥३४६॥ स्याद् जल्पाकस्तु वाचालो, वाचोटो बहुगीवाक् ।
दोऽनुत्तरे दुर्वा कद्वैदे स्यादथाधरैः ॥३४७॥ निवादिन्येडमूकोनेडमुको त्ववाक्श्रुतौ ।। ः शब्दनैस्तुल्यौ, कुवादकुचरौ समौ ॥३४॥ वोऽस्फुटवाग् मूकोऽवागसौम्यस्वरोऽस्वरैः । विदुरो' विन्र्वन्दारीत्वभिवादकः ॥३४९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org