________________
अभिधानचिन्तामणौ।
MOOO
मर्त्यकाण्डः तृतीयः। मयः पञ्चजनो भूस्पृक् , पुरुः पूरुषो नरैः । मनुष्यो मानुषों नौ विट', मनुजो मानवैः पुमान्॥३३७॥ बाले: पार्क: शिशैम्भिः, पोतः शाः स्तनन्धयः । पृथुकांर्भोत्तानशाः, क्षीरकण्ठः कुमारेकैः ॥३३८॥ शिशुत्वं शैशवं बाल्य, वयस्थस्तरुणो युवा । तारुण्यं यौवन वृद्धे, प्रवयाः स्थविरौ जरन् ॥३३९॥ जरी जीर्णो यातयामों, जीनोऽथ विनसा जरी। वार्द्धक स्थाविरं ज्यायोन् , वर्षीयान् दशमीत्यपि॥३४०॥ विद्वान् सुधीः कविविचक्षणलब्धवर्णाः __ः प्राप्तरूपतिकृष्टयभिपधीरों: । मेधाविकोविंदविशारदसूरिदोष
साः पिण्डितमनीषिर्बुधप्रबुद्धीः ॥३४१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org