________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
दरिद्रो दुर्विधो दुःस्थों, दुर्गतो निःस्वकी कटौं । अकिञ्चनोऽधिपस्त्वीशो, नेता परिवृढोऽधिभूः ||३१८ ||
१४
पतीन्द्रस्वामिनाथाः प्रभुतेश्वरो विभुः ।
२
१५. १६
१७
ईशितेनो नायकश्च नियोज्यः परिचारकः
3
fs: fast reach गोप्यः पराचितः ।
५१
॥३५९ ॥
१०
93
॥३६०॥
दासः प्रेष्यः परिस्कन्दो, भुजिष्यपरिकर्मिमणौ ॥ २३० ॥ परान्नैः परपिण्डोदे, परजतः परैधितैः ।
3
भृतिभुग्वैतनिकः कर्मकरोऽपि च ॥३६१ ॥
स निर्ऋतिः कर्मकरो, भृतिः ' स्यान्निष्क्रयैः पणः । कर्म्मण्या वेतन मूल्य, निर्देशौ भरणं विधा ॥३६२॥ भण्यों भृत्यों च भोगेस्तु गणिकाभृतिः । खलपूः स्याद्बहुकरो', भारवाहस्तु भारिकैः
॥३६३॥
3
विहे वैवधिको भारे विवदेवीवधौ । : शिक्यं तदालम्बो, भारयष्टिर्विहङ्गिकौ ॥ ३६४ ॥ मोरभटो' वीरो', विक्रान्तश्चाथ कातरेः 1
3
सम्बकितो भीतो, भी-भी रुक- भीलुकः ॥ ३६६॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org