________________
अभिधानचिन्तामणी देवकाण्डः २ ४३
१
3
Ε ७
भयं भीर्भीतिशतक, आशङ्का साध्वसं दरः ।
४
.
भियां च तच्चाहिभयं, भूपतीनां स्वपक्षजम्
५
अदृष्टं वह्रितोयादेर्दृष्टं स्वपरचक्रनम् ।
६
3 ४
१५
भयङ्करं प्रतिभयं भीमं भीष्मं भयानकम्
१०
भीषणं भैरवं घोरं, दारुणं च भयावहम् । मृगुप्सा तु घृणोऽथ स्याद्विस्मयेश्चित्रे मद्भुतम् ॥ ३०२ ॥
3
कण्टको रोमविकारों रोमहर्षणम्
१
3
त्रोद्याश्चर्ये शमः शान्तिः, शमथोपशमावपि ।
कृष्णाक्षयैः स्थायिनोऽमी, रसानां कारणं क्रमात् ॥ ३०४ ॥ तम्भो जाड्यं स्वेदो धम्मनिदाघौ पुलकः पुनः ।
3
૨
२
॥३०५ ॥
२
वर्ण्य कालिका
॥३०१॥
१
मोगर्भं उद्धषणमुलाकसनमित्यपि । वरभेदस्तु कलत्वं स्वरे कम्पस्तु वेपथुः
॥३०६ ॥
3
૪
नेत्राम्बु रोदनम् । प्रलयेस्त्वचेष्टतेत्यैष्ट सात्विकाः ॥३०७॥
'तिः सन्तोष: स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः । तिर्मनीषा बुद्धिधर्धिषणाज्ञप्तिचेतनाः
Ε
॥३०८ ॥
॥३०२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org