________________
अभिधानचिन्तामणौ देवकाण्डः २
ર્
मृदङ्गो
मुरजः सोऽङ्क्यालिङ्गयैर्ध्वक इति त्रिधा । स्याद्यशः पटहो ढक्को, भेरी दुन्दुभिर नकः
१
२
४२
पहोऽथ शारिका स्यात्कोणो वीणादिवादनम् । शृङ्गारहास्ये करुणा, रौद्रवीरभयानकः
रागोऽनुरागोऽनुरर्तिर्हासैस्तु हसने हतैः !
ε
घ हासिक हास्य, तत्रादृष्टरदे स्मितम्
बीभत्सादुर्भुत शान्तथि, रसा भावाः पुनस्त्रिधा । स्थायिसात्विकै सञ्चारिप्रभेदैः स्याद्रेतिः पुनः
૪
१
वक्रोष्ठिकाऽय हसितं किञ्चिद्दृष्टर दाङ्कुरे । किञ्चिच्छ्रुते विहसितमट्टहासो महीयसि अतिहाँस स्त्वनुस्यूतेऽप हाँसोऽकारणात्कृते । सोत्प्रासे त्वाच्छुरितकं, हसनं स्फुरदोष्ठ के
१
॥२९३॥
क्रुत्
॥२९८॥
८
॥२९५॥
॥२९६॥
॥२९७ ॥
२
3 ४
ર
3 r
शोकः शुक शोचन खेदः, क्रोधो मन्युः क्रुषा रुषा ।
२
कोपः प्रतिघों रोषों, रूट् चोत्साहः प्रगल्भता ॥ २९९॥
॥२९८ ॥
E
अभियोगोद्यम प्रौढियोगः कियदेतिका । अध्यवसाय ऊर्जोऽथ वीर्य्यं सोऽतिशयान्वितः ॥ ३००॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org