________________
मभिधानचिन्तामणौ देवकाण्डः २ ४१ अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृतादिकाः । मारती सात्वती कौशिक्यारभेट्यौ च वृत्तयः ॥२८॥ बाद्य वादित्रैमातोये, तूर्ये तूर स्मरजः । ततं वीणाप्रभृतिकं, तालप्रभृतिकं घेनं ॥२८६॥ वंशादिकं तु शुषिरमानद्धं सुरजादिकम् । वीणा पुनर्घोषवती, विपञ्ची कण्ठकूणिका !.२८७॥ वल्लकी साऽथ तन्त्रीभिः, सप्तभिः परिवादिनी । शिवस्य वीणा नालम्बी, सरस्वत्यास्तु कच्छपी ॥२८॥ नारदस्य तु महती गणानां तु प्रभावती । विश्वावसोस्तु बृहती, तुम्बुरोस्तु कलावती ॥२८९॥ चण्डालानां तु कटोलवीणां चाण्डालिको च सा । कायः कोलम्बकैस्तस्या, उपनाहो निबन्धनम् ॥२९॥ दण्डः पुनः प्रवालः स्यात्ककुम्भस्तु प्रसेवकः । मूले वंशशलाको स्यात्कलिको कूणिकौपि च ॥२९१॥ कालस्य क्रियया मानं, तालः साम्यं पुनलयः । द्भुतं विलम्बित मध्यमोघेस्तत्वं धन क्रमात् ॥२९२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org