________________
४. अभिधानचिन्तामणौ देवकाण्डः २ आज्ञा शिष्टिनिरानिभ्यो देशो नियोगशासने । अवाँदोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥२७७॥ संवित्सन्धोऽऽस्थाऽभ्युपायः, संप्रत्याङ्भ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः, प्रतिज्ञाऽऽगूश्य सङ्ग्रैः ॥२७८॥ गीतनत्यवाद्यवयं, नाट्यं तौर्यत्रिकं चै तत् । सङ्गीतं प्रेक्षणार्थेऽस्मिन् , शास्त्रोक्ते नाट्यधर्मिका ॥२७९॥ गीतं गाने गेयं गीतिर्गन्धर्वमथ नर्तनम् । . नटनं नृत्यं नत्तं च, लास्य नाट्यं च ताण्डवम् ॥२८०॥ मण्डलेन तु यन्नृत्यं, स्त्रीणां हल्लीसकं हि तत् । पानगोष्ठ्यामुच्चताल, रणे वीरजयन्तिका ॥२८१॥ स्थानं नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः ।। अङ्गहारोऽङ्गविक्षेपो, व्यञ्जकोऽभिनयः समौ ॥२८२॥ स चतुर्विध आहार्यो रचितो भूषणादिना ।। वचसा वाचिकोऽङ्गेनाङ्गिकः सत्त्वेन सात्त्विः ॥२८३॥ स्यान्नाटकं प्रकरणं, भाणः प्रहमन डिमः । व्यायोगसमवकारौ, वीथ्यकेहामृगा इति ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org