________________
अभिधानचिन्तामणौ देवकाण्डः २ ३९ परुषं निष्ठुर रूक्ष, विक्रुष्टमय घोषणी । उच्चैर्युष्ट वर्णनेडा, स्तवः स्तोत्रं स्तुतिर्नुतिः ॥२६९॥ श्लांधी प्रशंसाऽर्थवादः, सा तु मिथ्या विकत्थनम् । जनप्रवादः कौलीनं, विगानं वचनीयतों ॥२७॥ स्यादैवर्ण उपक्रोशो, वादो निष्पर्य्यपात् परः । गर्हाँ धिक्रियाँ निन्दी, कुत्सा क्षेपो जुगुप्सनम्।।२७१।। आक्रोशाभीषङ्गाक्षेपाः, शापैः स क्षारणी रते । विरुद्धशंसनं गालिराशीमङ्गलशंसनम् ॥ २७२ ।। श्लोकः कीर्तिर्यशोऽभिख्या, समाज्ञा रुशती पुनः । अशुभा वाक् शुभा कल्या चर्चरी चर्भटी समे ॥२७३॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । आपृच्छौऽऽलापैः सम्भाषोऽनुलापैः स्यान्मुहुर्वचः ॥२७॥ अनर्थकं तु प्रलापो, विलापैः परिदेवनम् । उल्लापः काकुवागन्योऽन्योक्तिः संलापैसकेथे ॥२७॥ विप्रलोपो विरुद्धोक्तिरपलापस्तु निवः । समलापः सुवचनं, सन्देशवाक्तु वाचिकम् ॥२७॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org