________________
.
३८ अभिधानचिन्तामणौ देवकाण्डः २ वार्ता प्रवृत्तिवृत्तांत उदन्तोऽथाहयोऽभिधी। गोत्रसंज्ञानामधेयॉख्याहाँऽभियांश्च नाम च ॥२६॥ सम्बोधनमामन्त्रणमाहौनं त्वभिमन्त्रणम् । आकारणं हवो हूँतिः, संहृतिबेहुभिः कृता ॥२६१ ॥ उदाहार उपोद्घात, उपन्यासैश्च वार्मुखम् । व्यवहाँरो विवादैः स्यात् , शपथैः शेपनं शपैः ॥२६२॥ उत्तरं तु प्रतिवचः, प्रश्नः पृच्छानुयोजनमै । कथङ्कथिकता चाथ, देवप्रश्नै उपश्रुतिः ॥२६३॥ च? चाटुं प्रियप्राय, प्रियसत्यं तु सूनृतम् ।। सत्यं सम्यक् समीचीनमृतं तथ्यं यथातर्थम् ॥२६४॥ यथास्थितं च सद्भूतेऽलीके तु वितथानृते । अथ क्लिष्टं सकुलं च, परस्परपराहतम् ॥२६॥ सान्त्वं सुमधुरं ग्राम्यमश्लील म्लिष्टमस्फुटम् । लुप्तवर्णपदं ग्रस्तैमवाच्यं स्यादनक्षरम् ॥२६६।। अम्बूकृतं सथूत्कारे, निरस्तं त्वरयोदितम् । आमेडित द्विस्त्रिरुक्तमबद्धं तु निरर्थकम् ॥२६॥ पृष्ठमांसादनं तद्यत् , परोक्षे दोषकीर्तनम् । मिथ्याभियोगोऽभ्याख्यान, सङ्गतं हृदयङ्गमम् ॥२६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org