________________
अभिधानचिन्तामणौ देवकाण्डः २
३३
॥२२२॥
शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तु नन्दकैः । गदा कौमोदकी चापं शोर्ङ्गं चक्रं सुदर्शनैः मणिः स्यमन्तको हस्ते, मुजमध्ये तु कौस्तुभैः । वसुदेवो' भूकश्यपो, दिन्दुरौनकदुन्दुभिः रोमो हेली मुसलिसात्वर्तकामपालाः
॥२२३॥
सङ्कर्षणैः प्रियमधुरौहिणेयौ । रुक्मिं प्रलम्बेय मुनाभिदेने तैताल
लक्ष्मैककुण्डेले सितसित रेवतीशः । २२४ ॥
॥२२५॥
बलदेवो" बलभद्रो नीलवस्त्रो ऽच्युताग्रजैः । मुशलं त्वस्य सौनन्दं हलं संवर्तकायैम् लक्ष्मीः पद्मरमा यो माँ, ताँ साँ श्रीः कैमलेन्दिरो । हरिप्रिय पद्मवासी, क्षीरोदतनयऽपि च पदेनो जराभीरुरनङ्गमन्मथौ
॥२२६॥
कमनैः कलाकेलिरनन्य जोऽङ्गजः ।
०१ श्रीवत्सस्तु विष्णुहृदये रोम्णो दक्षिणावर्त्तः | ०२ वाचतिस्तु चक्रं सुदर्शनोऽस्त्रियामित्याह । ०३ अत्र श्लोके या यस्य, ई, आ, इति छेदः, ई अत्र धवयोगादिति ङी प्रत्ययः, आ त्ययं भवन्तो गङ्गावत् । या इत्यखंडमपि तथा च विश्वशम्भुः या रमामातृष्विति "
1
3
,
Jain Education International For Private & Personal Use Only
www.jainelibrary.org