________________
३२ अभिधानचिन्तामणों देवकाण्डः २ गोविन्र्देषडविन्दुमुकुन्दकृष्णा, वैकुण्ठपझेशपद्मनाभीः । वृषाकपिर्माधववासुदेवौ, विश्वम्भैः श्रीधरविश्वरूपौ ॥२१५ दामोदरः शौरिसनातनौ विधुः,
___पीताम्बरो मार्जनिनौ कुमोदकः । त्रिविक्रमो जन्हुचतुर्भुजौ पुन
. सुः शतावर्त्तगदाग्रनौ स्वभूः ॥२१६॥ मुञ्जकेशिनमालिपुण्डरीकाक्षवर्धशशबिन्दुवेधसः । पृश्निशृंगधेरणीधरात्मभूपाण्डवार्यनसुवर्णबिन्दवः ॥२१७॥ श्रीवत्सो देवकीसू नुर्गोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो, गोवर्द्धनधरोऽपि च ॥२१॥ यदुनाथो गदा-शार्ङ्ग-चक्र-श्रीवत्स-शङ्ख भृत् । मधुधेनुकैचाणूरपूत यमलार्जुनोः ॥२१९॥ कालनेमिहयग्रीवेशकसरिष्ठकैटभाः । कसकेशिमुरी: साल्वमैन्दैद्विविहिवः ॥२२०॥ हिरण्यकशिपुर्वाणः, कालीयो नरको बलिः । शिशुपालश्चास्य वध्या, वैनतेयेस्तु वाहनम् ॥२२१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org