________________
३४ अभिधान चिन्तामणौ देवकाण्डः २ मधुदीपमारौ मधुसौरथिस्मरौ
विषमायुधो दम्पककामहृच्छयोः ॥२२७॥ प्रद्युम्नैः श्रीनन्दनश्च, कन्दर्पः पुष्पकेतनः । पुष्पाण्यस्येषुचापास्त्राण्यरी शम्बैरशूर्पको ॥२१८॥ केतनं मीनमकैरौ, बाणाः पञ्च रैतिः प्रिया । मनःशृङ्गारसङ्कल्पौत्मानो योनिः सुहृन्मधुः ॥ २२९॥ सुतोऽनिरुद्ध ऋष्याङ्क, उषेशो ब्रह्मसूर्य सः। गरुडैः शाल्मल्यरुणावरेजो विष्णुवाहनम् ॥२३०॥ सौपणेयो वैनतेयः सुपर्णः
साराँतिर्वज्रनिद्वैज्रतुण्डैः । पक्षिस्वामी काश्यपिः स्वर्णकाये
स्तायः कामायुर्गरुत्मान सुधाहत ॥२३१॥ बुद्धस्तु सुगंतो धर्मधातुस्त्रिकालेंविजिनः । बोधिसत्त्वो महाबोधिरार्यः शास्तों तथागतः ॥२३२॥ पञ्चज्ञानेः डेभिज्ञो, दीर्हो दशभूमिग : चतुस्त्रिंशज्जातकज्ञो, दशपारमिताधरः ॥२३३॥ द्वादशक्षिो दशबलस्त्रिकायः श्रीधैनाद्वैयौ । समन्तभद्रः सङ्गुप्तो, दयाकूर्ची विनायकैः ॥२३४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org