________________
33 3४
(
૨
अभिधानचिन्तामणौ देवकाण्डः २ २२ मृडोऽट्टहासी घनवाहनोऽहि
बुनो विरूपाक्षविषान्तकौ च । महाव्रतो वह्नि-हिरण्यरेताः
शिवोऽस्थिधन्वा पुरुषास्थिमाली॥१९७॥ स्याद् व्योमकेशः शिपिविष्टभैरवो,
दिक्-कृत्ति-वासा भवनीललोहितौ । सर्वज्ञ-नाट्यप्रियखण्डपशवो,
महापरा देव-नटे-श्वरी हेरः ॥१९॥ पशु-प्रथम-भूतो-मा-पतिः पिङ्ग-जटेक्षणः । पिनाक-शूल-खट्वाङ्ग-गङ्गा-ही-न्दु-कपाल-भृत् ॥१९९॥ गज-पूष-पुरा-नङ्ग-काला-न्धक-मखाऽसुहृद् । कपर्दोऽस्य जटाजूटः, खटाङ्गस्तु सुखसुणः ॥२०॥ पिनाकं स्यादानगवैमनकावं च तद्धनुः । ब्राह्मयाद्या मातरः सप्त, प्रमोः पार्षदों गौः ॥२०१॥ लघिमा वशितेशित्वं, प्राकाम्यं महिमोऽणिर्मा । पत्र कामावसायित्वं, प्राप्तिरैश्वर्यमष्टधा ॥२०२॥
y
Jain Education International For Private & Personal Use Only
www.jainelibrary.org