________________
२७ २८
३० अभिधानचिन्तामणौ देवकाण्डः २ गौरी काली पार्वती मातृमाता
___ऽपर्णा रुद्रायम्बिका ब्यम्बिकोमा । दुर्गा चण्डी सिंहयानी मृडानी,
कात्यायन्यौ दक्षजाऱ्या कुमारी॥२०॥ सती शिवा महादेवी, शर्वाणी सर्वमङ्गलो। भवानी कृष्ण-मैनाक-स्वसा मेनाद्रिजेश्वरा ॥२०॥ निशुम्भ-शुम्भ-महिष-मथनी भूतनायिका । तस्याः सिंहो मनस्तालः, सख्यौ तु विजयाँ जया॥२०॥ चामुण्डी चर्चिको चर्मामुण्डौ मार्जारकर्णिका । कर्णमोटी महागन्धा, भैरवी च कपालिनी ॥२०॥ हेरम्बो गण-विघ्नेशः, पशुपाणिविनायकः । द्वैमातुरो गजास्यैकदन्तौ लम्बोदरांखुगौ ॥२०७॥ स्कन्दः स्वामी महासेनैः, सेनानीः शिखिवाहनः । पाण्मातुरो ब्रह्मचारी, गङ्गो-मा-कृत्तिका-सुतः ॥२०॥ द्वादशाक्षो महातेजाः, कुमारः षण्मुखो हेः । विशाखः शक्तिभृत् क्रौञ्च-तारकारिः शरा-ग्नि-भूः ॥२०९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org