________________
२८ अभिधान चिन्तामणी देवकाण्डः १ चुम्नं द्रव्यं पृक्थं मुक्थ, स्वमृष्णं द्रविणं धनम् । हिरण्याौँ निधीनं तु, कुनाभिः शेवैधिनिधिः ॥१९२ महापद्मश्च पद्मश्चै, शैखो मकरँकच्छपौ । मुकुन्दकुन्दनीलाच, चैर्चाश्चं निधयो नव ॥१९३।। यक्षः पुण्यजनो राजा, गुह्यको" वटवास्यपि । किन्नरस्तु किम्पुरुषैस्तुरङ्गवदनो मर्युः ॥१९४॥ शम्भुः शर्वः स्थाणुरीशा ईशो',
___रुद्रेॉड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शङ्करो' नीलकण्ठः,
___श्रीकण्ठोग्रौ” पूर्जटिभीम-भरें ॥१९॥ मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः,
श्मशानवेमा गिरिशोर गिरीशः। घण्टः कपीश्वर उर्द्धलिङ्ग,
एक-त्रि-दृक् भालढगेकपादः ॥१९॥
१ चर्चा: चर्चसौ चर्चसः इत्यादि । ३ सद्योजातः १ वामदेवः २ अघोरः ३ तत्पुरुषः ४ ईशानः ५ति पञ्च मुखानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org