________________
१४
अभिघानचिन्तामणौ देवकाण्डः २ २७
यौत्वॉशरः कौणपयातुधांनौ । रात्रिचरो रात्रिचरः पलोदः
कीनाशरक्षोनिकसात्मजाश्च ॥१८७॥ व्यात्कचुरनै*तावसको
वरुणस्त्वर्णवमन्दिरैः प्रचेताः । जल-यादःतिपाशिमघनादा
__ जलकान्तारः स्यात्परञ्जनश्च ॥१८८॥ श्रीदेः सितोदरेकुहेशैसोंः पिशाचे
कीच्छाव(त्रिशिर ऐ विलैकपिङ्गाः । पौलस्त्यवैश्रवणैरेनकरोः कुबेरै
यक्षौ नृधर्मधनदौ3 नरवाहनश्च॥१८९॥ कैलासौकी यक्ष-धन-निधि-किम्पुरुषे-श्वेरैः । विमानं पुष्पकं चैत्ररथं वनं पुरी प्रभी . ॥१९॥ भलको वस्वोकसारा, सुतोऽस्य नलकूबरैः । वित्तं रिक्थ स्वापतेय, राः सौर विभवो वसु ॥१९१॥
(१) यातु यातुनी पुंस्यपि,यदाह धनपाल: "क्रव्यादा यातवो यातुधानाः" इति ।
२ पुंस्यपि, यदाह धनपाल: “सारोऽर्थो द्रविण धनं "।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org