________________
२४ अभिधानचिन्तामणी देवकाण्डः २ जीमूतपर्जन्यबलाहको घनो,
धाराधरो वाह-द-मुग्-धरा जलात् ।।१६४॥ कादम्बिनी मेघमाला, दुर्दिनं' मेघनं तमः आसारो वेगवान् वर्षो, वातास्तं वारि शीकरः ॥१६॥ वृष्टया वर्षणैवर्षे तद्विघ्ने ग्राह-ग्रहोववात् । घनोपलस्तु करकः, काष्ठाऽऽशा दिगं हरिककुऐं ॥१६६ पूर्वा प्राची दक्षिणाऽपांची प्रतीची' तु पश्चिमा । अपराऽयोत्तरोदीची, विदि त्वपदिशं प्रदिक् ॥१६७॥ दिश्यं दिग्भववस्तुन्यपागपाची मुदगुदीचीनम् । प्रा प्राचीनं च समे प्रत्यके तु स्यात्प्रतीचीनम्॥१६८॥ तिर्यग्दिशां तु पतय, इन्द्राग्नियमनैताः । वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥१६९॥ ऐरावतः पुण्डरीको, वामनः कुर्मंदोऽञ्जनः । पुष्पदन्तः सार्वभौमः, सुप्रतीकैश्च दिग्गजाः ॥१७०॥ इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रंजो,
___ वज्री बिडौ| मघवान पुरन्दरः । प्राचीनवर्हिः पुरुहूतवासवौ,
सङ्कन्दनोखण्डेलमेघवाहनोंः ॥१७१।।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org