________________
अभिधानचिन्तामणौ देवकाण्डः २
१
सुत्रामवास्तोष्पतिर्देल्मिशः वृष सुनासीरसहस्रनेत्री ' पर्जन्यैहय्यैश्चैऋभुक्षिवादुदन्तेयैवृद्धश्रवस्तु राष ॥ १७२॥
२५
सुरतस्तो रिशतॠतुः ।
3%
कौशिकैः पूर्वदिग्-देवाप्सरः-स्वर्ग- शत्री- पतिः ॥ १७३॥ पृतनाषांडुग्रधन्वों, मरुत्वान्मघवऽस्य तु ।
19
द्विषः पोकोऽद्रेयो वृत्रैः, पुलोम नमुचिः ॥ १७४॥ जम्भः प्रिया शचीन्द्राणी, पौलोमी जयवाहिनीं । तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः
॥१७५॥
3
सुता जयन्ती तविषी, ताविष्युच्चैःश्रव हयः । मातलीः सारथिर्देवनन्दी द्वाःस्थो गजः पुनः ॥ १७६ ॥
ऐरावणोऽभ्रमातङ्गैश्चतुद्दन्तोऽर्कसोदरैः ।
ऐरावतो हस्तिमः, श्वेतगंजोऽभ्रमुप्रियः वैजयन्तौ तु प्रासादध्वजौ पुर्य्यमरावती । सरो नन्दीसरेः पर्षत्सुधर्मा नन्देनं वनम् वृक्षाः कल्पेः पारिजातो, मन्दारो हरिचन्दैनः । सन्तानेश्च धनुर्देवायुधं तदृजु रोहितम्
॥ १७७॥
1129611
॥ १७९ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org