________________
अभिधानचिन्तामणौ देवकाण्डः २ २३
उष्णे उष्णागमो ग्रीष्मो, निदाघैस्त उष्मकैः । वर्षा स्तपात्ययेः प्रावृणू, मेघात्काला - गमौ री ॥१५७॥ शरदे घनात्येयोऽयेनं, शिशिराद्यैस्त्रिभिस्त्रिभिः । अयने द्वे गतिरुदेग्दक्षिणर्किस्य वत्सरेः
॥१५९॥
॥ १६०॥
स सं- पर्य्य- नूदभ्यो वर्ष, हायनोऽब्दः समाः शरतं । भवेत्पैत्र' लहोरात्रं, मासेनाब्देन दैवतम् देवे युगसहस्रे दे, ब्राह्मं कल्पौ तु ते नृणाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः कल्पो युगान्तेः कल्पान्तैः संहारः प्रलयैः क्षयः । संवतः परिवत्त, समसुप्तिर्जिहानकः तत्कोलस्तु तदात्वं स्यात्तज्जं सान्दृष्टिकै फलम् | आयति तूत्तरः काल, उदर्कस्तद्भफलम् व्योमान्तरिक्षं गगनं घनाथ्र्यो,
,
विहायें आकाशैमनन्तं पुष्करे ।
॥ १५८॥
नभ्राट् तडित्वान्मुदिरौ घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः
॥ १६१ ॥
॥ १६२ ॥
93
अभ्रं सुरा-म्रो डुमरु स्पैथोऽम्बरं,
१५ १६ १७
१८ १९ २०
खं द्यादिवौ विष्णुपदं वियन्नभ : ॥ १६३ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org