________________
निघण्टुशेषः। चिठ्यिां त्रपुसी वालुक्येारुफ्डपत्रिका। ऊर्वारुः कर्कटीस्तत्र, फला राजादनीलता ॥ २२४८ छर्दनीव विषाडश्च, तस्याः पक्कफलस्फुटी। कूर्चके शृङ्गकः सों, दीर्घायुः कूर्चशीर्षकः ॥ २२४९ माल्यनामधेये च, जीवकः प्रियजीवकः । ह्रखाङ्गको मधुरकः, प्राणकश्चिरजीव्यपि ॥ २२५० पुष्करमूले स्यान्मूलं, वीरपुष्करनामकम् । पौष्करं पुष्करजटा, कश्मीरं पद्मवर्णकम् ॥ २२५१ मस्तुगन्धायां तु गन्धा, खरपुष्पा शकम्भरा। कर्वरी बर्बरी तुङ्गी, पूतिमयूर इत्यपि ॥ २२५२ बिम्ब्यां रक्तफला गोल्हा, प्रवालफलघोषिका । ओष्ठोपमफला तुण्डी, तुण्डिका पीलुपर्ण्यपि ।। २२५३ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः। रोहिषं कामकं पौरं, भूतिकं भूतिकत्तृणम् । सौगन्धिकं देवजग्धं, शकलिव्यामपुद्गले ॥ २२५४.. भूस्तृणं, रोहितं छत्रातिच्छत्रककटुम्बके । ............... भूतिकं भूतपालनं, माला तृणसुगन्धके ॥ . २२५५ दर्भ दमः खरो बर्हिर्वीरास्तवीक्रुधः कुशः ।. सारी वानीरजो गुन्द्रा, पवित्रा कुतसावपि ॥ . २२५६ काशे.स्यादिक्षुगन्धेक्षुकाण्डश्वामरपुष्पकः।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org