________________
निबटुले। भवलल भद्रलता, भद्रकाली महाबलाः। सारणी सुप्रसारा च, सजा बलाचसापिः चः॥ २२२७ ब्राबी: वयःस्था मत्स्माक्षी, ब्राह्मणी सोमवल्लरी। सरखती सत्यवती, सुख(सुसुखा) ब्रह्मचारिणी॥.२३२८ करणेः कण्कुरः: कन्वोऽर्शोघाती चित्रदण्डकः । वृद्धदारुके त्वावेगी, जीर्णवालुकजुङ्गको ।। २२२९ अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्पिका। सुवर्चलायां मण्डूकी, बदराऽऽदित्यवल्लभा ॥ २२.३० मण्डकपर्यभक्तादित्यमल्ली सुखोद्भिदा । भृजराजे भृङ्गरजो, भृकारः केशरञ्जनी ॥ २२.३.१. अमारको भेकरजो, भृङ्गो मार्कव इत्यपि । कासमर्दे त्वरिमर्दः, कालं कतककर्कशौ. ॥ २२३२ वास्तुकतु शाकडः, प्रवाल: क्षारपत्रकः । शाकवीरो वीरक्षाकरतानपुष्पः प्रसादकः ॥ २२३.३ पालकमायां तु पालसा, छुरिका मधुसूदनी । जीवन्त्यां स्याज्जीवनीयं, जीवनी जीववर्द्धिनीः ।। २२३३ माकरसतामधेया च, शाक श्रेष्ठा यशस्करी । स्यादम्ललोणिकायां तु, चाहेरी चुनिका रसाः।। २२३४५ अम्बष्ठाऽम्लोलिका वस्तशठाटोलाम्लटोलकः ।। नरेन्द्रमाता क्षुद्राम्ली; चतुष्पर्णी च लोणिकाः॥ २२३ तन्दुस्लीवे मेघनाबस्तन्दुही तन्दुलेरकः ।।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org