________________
अभिधान चिन्तामणौ देवकाण्डः २ १९ मैत्रावरुणिराग्नेय, और्वशेयाग्निमारुतौ । लोपामुद्री तु तद्भार्या, कौषीतकी वरप्रदौ ॥१३३॥ मरीचीप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनैः । पुष्पदन्तौ पुष्पवन्तोकोक्त्या शशिभास्करौ ॥१२४॥ राहुप्रासोऽन्द्रोह, उपराग उपप्लवैः । उदलिङ्गं त्वरिष्ठं स्यादुपसर्ग उपद्रः । ॥१२॥ अजन्यमीतिरुत्पाँतो, वन्द्युत्पातं उपाहितः । स्यात्काल: समयो दिष्टानेहसौ सर्वमूषकः ॥१२६॥ कालो द्विविधोऽवसप्पिण्युत्सर्पिणीविभेदतः । सागरकोटीकोटीनां, विंशत्या स समाप्यते ॥१२७॥ अवसप्पिण्याः षडरा उत्सपिण्यास्त एव विपरीताः । एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम् ॥१२८॥ तत्रैकान्तसुषमोऽरश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु, तिस्रस्तत्कोटिकोटयः ॥१२९।। सुषमंदुष्षमी ते द्वे, दुष्षमसुषमा पुनः । सका सहजैवर्षाणां, द्विचत्वारिंशतोनिता ॥१३०॥ अथ दुष्पमैकविंशतिरब्दसहस्राणि तावती तु स्यात् । एकान्तदुष्षमापि ह्येतत्सङ्ख्याः परेऽपि विपरीताः॥१३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org