________________
१८ अभिधानचिन्तामणौ देवकाण्डः २ हरिदेवः श्रविष्ठी तु, धनिष्ठी वसुदेवता । वारुणी तु शतभिषगंजा-हिर्बुध्न-देवताः ॥११॥ पूर्वोत्तरा भाद्रपदो, यय्यः प्रोष्ठपदाश्च ताः । रेवती तु पौष्णं दाक्षायण्यैः सर्वाः शशिप्रियोः ॥११५॥ राशीनामुदयो लग्नं, मेषप्रभृतयस्तु ते ।। आरो वको लोहिताङ्गो, मङ्गलोऽङ्गारकैः कुर्नः ।।११६॥ आषाढा र्नवार्चिश्व, बुधः सौम्यैः प्रहर्षुलैः । ज्ञः पञ्चाचिः श्रविष्ठाभः, श्यामाङ्गो रोहिणीसुतः ॥११७॥ बृहस्पतिः सुराचार्यो, जीवैश्चित्रशिखण्डिनः । वाचस्पतिर्द्वादशाचिर्धिषणः फाल्गुनीभवः ॥११८॥ गीर्वृहत्योः पतिरुतथ्यानुजागिरसौ गुरुः । शुक्रो मघाभवः काव्ये, उशनों भार्गवेः कविः ॥११९॥ षोडशाच्चिदैत्यगुरुर्धिष्ण्यः शनैश्चरैः शनिः । छायासुतोऽसितः सौरिः, सप्ता रेवतीभः ॥१२०॥ मन्दः कोडो नीलवासाः, स्वर्भानुस्तु विधुन्तुर्दः । नमो डिकेयो भरणीथा टिक ॥१२॥ अश्लेषा ः शिखी केतुर्धवस्तूत्तानपादनैः। अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्वि घटोद्भवः॥१२२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org