________________
अभिधानचिन्तामणौ देवकाण्डः २ १७ षोडशोऽशः कलौ चिह्न, लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलकोऽभिज्ञान, चन्द्रिका चन्द्रगोलिको ॥१०६॥ चन्द्रातपः कौमुदी च, ज्योत्स्ना बिम्ब तु मण्डलम् ।
नक्षत्रं तारका तारा
ग्रहः
॥१०७॥
धिष्ण्यमृक्षमथाश्चिन्यश्वकिनी दस्रदेवता । अश्वयु बालिनी चाय, भरैणी यमदेवता ॥१०॥ कृत्तिका बहुलाश्चाग्निदेवा बाह्मी तु रोहिणी । मृगशीर्ष मृगशिरो, मार्गश्चान्द्रमसं मृगः ॥१०९॥ इल्वलास्तु मृगशिरःशिरःस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री, पुनर्वसू तु यामकौ ॥११०॥ आदित्यौ च पुष्यस्तियः, सिध्यश्चै गुरुदैवतैः । साप्पश्लिषा मघौः पित्र्योः, फाल्गुनी योनिदेवतो।।१११॥ सा तूत्तरार्य्यमदेवा, हस्तैः सवितृदेवतैः ।। त्वष्ट्रिी चित्रोऽऽनिली स्वोतिर्विशाखेन्द्राग्निदेवता॥११२॥ राधोऽनुराधी तु मैत्री, ज्येष्ठेन्द्री मूल आश्रपैः । पूर्वाषाढाऽऽपी सोत्तरी, स्याद्वैश्वी श्रवणः पुनः ॥११३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org