________________
१६ १७ १८
१६ अभिधानचिन्तामणौ देवकाण्डः २ रोचिरुस्त्रैरुचिशोचिरंशुगों, ज्योतिरैचिरुपधृत्येभीशवः । प्रग्रहः शुचिमरीचिदीप्तयो, धामकेतुघणिरश्मिवृश्नयः॥९९॥ पाददीधितिकरद्युतिद्युतो, रुग्विरोककिरणत्विषित्विषः । भौः प्रभावसँगभस्तिभानवो भी मयूखैमहसी छविविभौ ॥
॥१०॥ प्रकांशस्तेने उद्योतः, ऑलोको वैर्च आर्तपः । मरीचिका मृगतृष्णा, मण्डेलं तूपसूर्यकम् ॥१०१॥ परिधिः परिवेषच, सूरसूतस्तु काश्यपिः । अनूरुविनतासूरसैंणो गरुडाग्रजः ॥१०१॥ रेवन्तस्त्वरेतोजेः, प्लवंगो हयवाहनः ।। अष्टादश माठराद्यौः, सवितुः पारिपाचिकाः ॥१०३॥ चंद्रमौः कुमुदबान्धेवो दशश्वेतवाज्यमृतसृस्तिथिप्रणीः । कौमुदी-कुमुदिनी-भ-दक्षजा-रोहिणी-द्विज-निशौषधी-पतिः।।
॥ १०४ ॥ वातृकोऽजश्व कला-शशै-- च्छाया-भृदिन्दुर्विधुरत्रिग्जः । राजा निशो रत्नकरौ च चन्द्र सोमोऽमृत-श्वेत-हिम-द्युतिग्लौः ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org