________________
२५८
निघण्टुशेषः। पीतपूतिमहादेवभरेन्द्रा काष्ठदारुणी । मधूके मधुशाकः स्यान्माधवो मधुको मधुः ॥ १९९८ मधुष्ठीलो मधुष्ठालो, मधुकाष्ठो मधुस्रवः । रोधः कोषमधुर्मुडपुष्पो गोलफलोऽपि च ॥ १९९९ जलजेऽस्मिन्मधूलः स्यादिरिजो दीर्घपत्रकः । तीरवृक्षो गौरशाको, ह्रखपुष्पफलोऽपि च ॥ २००० तिन्दुके स्फूर्जनस्तुष्टः, कालस्कन्धो विरूपकः । निःस्यन्दनः कालशाको, द्रावणो नीलसारकः ॥ २००१ द्वितीयतिन्दुके कालस्तिन्दुर्मर्कटतिन्दुकः । काकेन्दुकः काकपीलुः, कुपालुकुलकावपि ।। २००२ रोधे लोध्रः सिते तत्र, शाबरस्तनुवल्कलः । उत्सादनो महारोधोऽनम्भः शंबरपादपः ॥ २००३ रक्ते तु पट्टिका तिल्वः, पट्टी लाक्षा प्रसादनः । तिरीटो मार्जनश्चिल्ली, कानीनः क्रमुकः शिशुः ।। २००४ स्थूलवल्को बृहत्पत्रः, कृष्णरोधे तु गालवः। भूर्जे भुजो बहुपटो, मृदुवल्को मृदुच्छदः ॥ २००५ रेखापत्रश्छत्रपत्रो, बहुत्वक्चर्मिणावपि । श्लेष्मान्तके भूतवृक्षः, पिच्छिलो द्विजकुत्सितः ॥ २००६ वसन्तकुसुमः शेलुः, कफेलुर्लेखशाटकः । विषधाती बहुवारः, शीत उद्दालकः शलुः ।। २००७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org