________________
२४४ नाममालाशिलोज्छे साधारणकाण्डः सुसीमस्तु सुषीमोऽपि', कक्खटे खकेटोऽपि च । जन्ठे नरेढोऽम्लेऽम्ब्लो', रोवो रव इव स्मृतः ॥१८७६॥ निषादो निषधो' गर्नो, गर्जा' मैद्रोऽपि मन्द्रवत् । आकरो' निकरे युग्मे, जकुटोऽथ कनीयसि ॥१८७७॥ कनिष्ठं विग्रहः शब्दप्रपञ्चे निखिले पुनः । स्यान्निःशेषेमनञ्च, खण्डहचापि खण्डवत् ॥१८७८॥ मलीमसे कल्मषं च, निकृष्टे याव्यरेपसी' । लडह' रमणीयं च, रम्ये नित्ये सदातनम् ॥१८७९॥ शाश्वतिक च नेदीय, इत्यन्तिकतमे स्मृतम् । एकाकिन्यवर्गणोऽपि, प्रागप्यादौ प्रकीर्तितम् ॥१८८०॥ मध्यमे मध्यंदिन च, निरर्गलेमनर्गले । बहुरूपपृथग्रूपैनानाविधाः पृथग्विधे ॥१८८१॥ झम्पा झेम्पोऽथ छन्ने स्याच्छादित' पिहितेऽपि च । प्रकाशिने प्रादुष्कृतमवज्ञायामसूक्षणम् ॥१८८२॥ बुधैरवमाननोऽवगणने अपि कीर्तिते ।। अन्दोलनमपि प्रेखाऽयोदस्तमप्युदश्चितम् ॥१८८३॥ भिदा मिञ्चोदितमपीरितेऽथाङ्गीकृते पुनः । कक्षीकृत स्वीकृतं च, छिन्ने छातैमपि स्मृतम् ॥१८८४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org