________________
नाममालाशिलोञ्छे साधारणकाण्डः २४५
प्राप्ते विनं विस्मृते च, भवेत्प्रस्मृतमित्यपि । अटाटोऽध्या पर्यटनैमानुपूर्य मनुक्रमे ॥१८८५॥ परीरम्मोऽपि संश्लेषे, स्यादुद्घोतोऽप्युपक्रमे । जातो जातमपि स्पर्द्धा, सङ्घर्षोऽप्यथ विक्रिया ॥१८८६॥ विकारो विकृतिश्चापि, विलम्मस्तु समर्पणे । दिष्टया समुपजोष' सर्वदा सदा सन सनात् ॥१८८७॥ निर्भरे च स्वती हेतो, ये तेनै च कीर्तितौ । अहो' सम्बोधनेऽपीति, षष्ठः काण्डः शिलोन्छितः१८८८ वैक्रमेऽब्दत्रिवस्विन्दुमिते (१८३१) राधाद्याक्षतौ । ग्रन्थोऽयं दद्दमे श्रीमज्जि नदेवमुनीश्वरैः ॥१८८९॥
॥ इति श्रीजिनदेवमूरिदृब्धः शिलोञ्छः ॥
F00000000000000000000000000ccoococoop इति श्री हेमचन्द्राचार्य दुग्धे नाममालाशेषमाले? 8 श्रीजिनदेवसूत्रितः शिलोञ्छश्च समाप्ताः SoccCOOC00000000ROIROO000000000000
Jain Education International For Private & Personal Use Only
www.jainelibrary.org