________________
नाममालाशिलोच्छे तिर्यक्काण्डः नरककाण्डच २४३
॥ १८६७ ॥
पती' पतत्रिरपि, पिच्छं पिछेमपि स्मृतम् । परपुष्टोन्यभृतौ च पिके बर्हिण बर्हिणः वायसे बलिष्टोऽपि द्रोणोऽपि द्रोणकाकवत् । सारसा लक्ष्मणी' क्रौञ्चा, कुचो चाषे दिविः किकीः ॥ १८६८ किकिदीविरेपि प्रोक्तष्टिट्टिभे टीटिमोऽपि च । कलविङ्के कुलिङ्गोऽपि दात्यूहे कालकण्ठकैः ॥ १८६९ ॥ सिकण्ठिक 1
॥१८७० ॥
॥१८७२ ॥
दात्यूहोऽपि बलाका च, मेधान्यपि शुके तैलपायिकायां निशाटनी' कपोते पारावतोऽपि, मत्स्ये मच्छोऽथ तन्तुणे । स्मृतो वरुणपाशोऽपि, नक्रे शङ्कुमुखोऽपि च ॥ १८७ १ ॥ उहारेः कर्मा इत्येष, तिर्यक्काण्डः शिलोञ्छितः । नारकास्तु नैरयिकी, पाताले तु तुलें' रसो इति पञ्चमकाण्डस्य, शिलोन्छोऽयं समर्थितः । जीवोsपि चेतने जन्तौ प्राणी जन्मोऽपि जन्मनि १८७३ जीवातुर्जीवितेऽपाये:, पुंस्युदन्तोऽपि वायुषि । सङ्कल्पे स्याद्विकल्पोऽपि मनो नेन्द्रियमप्यथ ॥ १८७४॥ शर्म सौख्यं पीडा बाधों, चर्चा चर्चेऽपि कथ्यते । विप्रतीसारोऽनुशयेऽयार्थी अपीन्द्रियार्थवत्
॥ १८७५ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org