________________
२४० नाममालाशिलोम्छे तिर्यकाण्डः खनः खजाकोऽपि मथि, विष्कम्भैः करकोऽस्य तु । अगोऽपि' पर्वते क्रौञ्चः, क्रोश्चन्मन्यते बुधैः ॥१८४०॥ कखट्यपि खटिन्यां स्यात्ताम्रमौदुम्बरं विदः । शातकुम्भमंपि स्वर्ण, पारदश्चपलोऽपि च ॥१८४ १॥ रसजात' रसायं च, तुत्थे दावीरसोद्भवे । गौक्षिके वैष्णषोऽपि स्याद्गोपित्तं हरितालने ॥१८४२॥ मनःशिलायां नेपाली', शिली च सुधियां मता । शृङ्गारेमपि सिन्दुरे, कुरुविन्दे तु हिङ्गुलः ॥१८४३॥ बोलो' गोपरसोऽप्युक्तो, रत्नं माणिक्यमित्यपि । पद्मगगे शोणिरा', पैराहो' राजपट्टवत् ॥१८४४॥ नीले मणौ महानील', कमन्धमपि वारिणि । धूमिको धूपमहिषी, धूमर्यो मिहिकाः समाः ॥१८४५॥ अकूवारोऽपि' जलधौ, मकरालय इत्यपि। निम्नगायां हादिनी' स्याज्जनुकन्यापि जाह्नवी ॥४६॥ कलिन्दपुत्री कालीन्दी', रेवा मेकलकन्यको । चान्द्रभागा चन्द्रभागो, गोमती गोमतीत्येपि ॥१८४७॥ चक्राण्यपि पुटभेदाः, पङ्के चिखल्लं इत्यपि । उद्धांतनोद्धाटने च, घटोयन्त्रे प्रकीर्तिते ॥१८४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org