________________
नाममालाशिलोञ्छे तिर्यकाण्डः २४१ सरस्तडागस्तटोकोऽप्यथ तलश्च पल्वले । आशयाशशुष्मंबहिहित्थदमूनेसः ॥१८४९॥ अग्नौ क्षणप्रभा विद्युद्गन्धवाहसदागती । वायौ चरणपेऽपि द्रुस्त्व त्वचा स्तबके पुनः ॥१८५०॥ गुलुन्छेलुन्छयौ मान्दरसालावपि चूतवत् । किङ्कराते कुरण्टक कुरुण्डकावपि स्मृतौ ॥१८५१॥ कर्कन्धरपि कर्कन्धौ, हूस्वादिश्वाटरूषकैः । वाशा च स्नुहिः स्नुहोऽपि, पियालोऽपि' प्रियालवत् ॥
॥१८५२॥ नायङ्गोऽपि च नारङ्गोऽक्षे विभेदक इत्यपि। भवेत्तमालस्तापिच्छो', निर्गुण्डी सिन्दुवारंवत् ॥१८५३॥ जपा जवी मातुलुङ्गो, मातुलिङ्गोऽपि कीर्तितः । धत्तूर इव धुत्तूरो, वंशस्त्वक्सार इत्यपि ॥१८५४॥ हीवर केशसलिलपर्यायैः स्मथते बुधैः । पङ्कजिन्यां कमलिनी, कुमुदिनी' कुमुद्वती ॥१८५५॥ विसप्रेसूनं कमले, कुमुत्कुमुदवन्मतम् । शेपालं च जलनीली, सातीनोऽपि सतीनवत् ॥१८५६॥ कुल्मासवत्कुल्माषोऽपि, गवेधुको गवीधुको । कणिशं कनिशं रिद्धे, धान्ये त्वावासितं' मतम् १८५७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org