________________
२३२ नाममालाशिलोञ्छे नरकाण्डः वेदान्यौ' पृथगित्यन्ये, दानशीले प्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये, श्रीमानपि बुधैः स्मृतः ॥१७७३॥ विवधवीवधिकापि वैवधिक प्रतिरोऽपि भृत्ये स्यात् । संमार्नको' बहुकरे बहुषान्याऽनके इतीष्यते च परैः॥१७७४ विहनिकायां च विहङ्गिमोऽप्यथौर्द्धदेहिके।
औद्भुदैहिकमप्याहुग्न नौ शण्ठे इत्यपि ॥१७७५॥ मायाविमायिको धूर्ते, कपटे तृपंधा मता। चौरैश्चोरोऽपि विज्ञेयः, स्तेयं स्तन्यमपीष्यते ॥१७७६॥ दाने प्रादेशनमपि, क्षमा स्यात् क्षान्तिरित्यपि । क्रोधन: कोपनस्तृष्णक्, पिपासितोऽपि कथ्यते॥१७७७॥ मक्षकः स्यादाशिरोऽपि, मनितापि च मानिती । पेयूषमैपि पीयूष, कुचिकापि च कर्चिका ॥१७७८॥ द्रप्से द्रप्स्यमपि प्रोक्तं, विजिपिलं' च पिच्छिले । व्योषे त्रिकटुक जग्धौ, जमर्न जवनं तथा ॥१७७९॥ आघ्राणोऽपि भवेत्तृप्तौ, शौष्कलः पिशिताशिनि । मनोराज्यमनोगव्यावपि स्यातां मनोरथे ॥१७८०॥
१ 'दानशीलप्रियवाचौ वदान्यौ पृथक्' इत्यभिधानचिन्तामणिः।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org