________________
नाममालाशिलो देवकाण्डः २३१ गौयों दाक्षायणीश्वयों, नारायणे जलेशयः । कौमोदकी कोपोदकी', ओ ई शब्दो श्रियां मतौ॥१७६५ कन्तः कन्दर्षे सिद्धार्थः, सुगते परिकीर्तितः । अङ्गे व्याख्या विवाहाभ्यां, प्रज्ञप्तिरपि पञ्चमे ॥१७६६॥ दृष्टिपातो' द्वादशाङ्गयां, कल्याणेऽनन्ध्यमप्यथ । निंदा गैर्हा जुगुप्सायां, क्षारणा रतिगालिषु ॥१७६७॥ समाख्यापि समाज्ञावद्रुशतीवदुर्शत्यपि । काल्याऽपि करया संधायां, समाधिरपि कथ्यते॥१७६८॥ बीडः सूको मन्दाक्षेञ्च, हियामूहोऽपि चोहवत् । तन्द्रिस्तैन्द्री च न्द्रिायांमहंप्रथमिकीपि च ॥१७१९॥ अहंपूर्विकायां केलीकीलोऽपि स्याद्विदुषके । मार्षवन्मारिषोऽसीति, शिलोञ्छो देवकाण्डगः ॥१७७०।। स्तनन्धये स्तनपश्च, क्षीरपश्चाभिधीयते।। तारुण्यं स्याद्यौवनिको, दशमीस्थो जरत्तरः ॥१७७१॥ कवितापि कविः स्यात् तत्कर्मणि कृतकृत्यकृतिकृतार्थाश्च । कुटिलाशयोऽपि कुचरोऽन्धनडशठेष्वप्यनेडमूकस्तु।१७७२
१' अहमग्रिका च'
Jain Education International For Private & Personal Use Only
www.jainelibrary.org