________________
नाममालाशिलो देवकाण्डः व्योमयानमपि प्रोक्तं, विमानं बुधपुङ्गवः । स्यात्समुद्रनवनीतं, पियूषमपि चामृतम् ॥१७५७॥ कथ्यन्ते व्यन्तरा वानमन्तरा अपि सूरिभिः । द्योतस्तथा पृष्णिमुष्णी,प्रोक्ता रश्म्यभिधायकाः।।१७५८ समुद्रनवनीतं च, विदुश्चन्द्रमसं बुधाः । चन्द्रिका चन्द्रिमाऽपि स्यादिल्वला इन्वको अपि॥१७५९ अनुराधाऽप्यनुराधा, गुरुः सप्तर्षिनोऽपि च । सौरि: सौरोऽपि राहुस्तु, ग्रहकल्लोले इत्यपि ॥१७६०॥ अभ्रपिशाचोऽपि तथा, नाडिका नालिकोऽपि च । रात्रौ यामवतीतुङ्गयौ, निःसंपातो निशीथवत् ॥१७६१॥ तमः स्यादन्धतमस, वर्षाः स्युर्वरिषा अपि ।
खेऽन्तरीक्ष सांसृष्टकमपि तत्कालजे फले ॥१७६२॥ मेघमाला कालिकोऽपि, वादल' चापि दुर्दिने । सूत्रामायीन्द्रे शताः, शतधारोऽपि चाशनौ ॥१७६३॥ आश्विनेयो स्वर्गवैद्यौ, हर्यक्षोऽपि' धनाधिपे । अजगमनगावैमपि शङ्करधन्वनि ॥१७६४॥
१ 'धृष्णिरित्यन्ये' इत्यभिधानचिन्तामणिः । २ 'बाहुलकादीर्घत्वे ' अन्धातमसमित्यपि ' इत्यभिधानचिन्तामणिः । ३ सूत्रामायी इनंतः शशिवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org