________________
अथ श्रीमजिनदेवमुनीश्वरविरचितः
शिलोञ्छः अहं बीजं नमस्कृत्य, गुरूणामुपदेशतः । श्रीहैमनाममालायाः, शिलोज्छः क्रियते मया ॥१७५१॥ सर्वीय इत्यपि जिने, संभवः शंभवेऽपि च । श्रीसुव्रते मुनिरपि, नेमौ नेमीत्यपीष्यते ॥१७५२॥ षष्ठे गणेशे मण्डितपुत्रोऽपि कथ्यते बुधैः । मरुदेव्यपि विज्ञेया, युगादिनिनमातरि ॥१७५३॥ चक्रेश्वर्यामप्रतिचक्रोऽप्यनितीपि कविमिरजितबली । श्यामा त्वच्युतदेव्यपि सुतोरिकोक्ता सुतारापि ॥१७५४॥ भद्रकृद्भद्रकरोऽपि, श्रमणः श्रवणो'ऽपि च । भद्रभद्रमपि प्राहुः, प्रशस्तैमपि कोविदाः ॥१७५५॥ प्रवन्याऽपि परिबन्या, शिष्योऽन्तेषदेपि स्मृतः । इति प्रथमकाण्डस्य, शिलोच्छोऽयं समर्थितः ॥१७१६॥
(१) शिलोञ्छो नाम उपात्तशस्यात् क्षेत्रात् शेषावचायनं, तद्वदत्रापि हैमनाममालायाः अवशेषशब्दावचयनं कृतम् । ( २) 'भद्रोऽपि' इत्यभिधानचिन्तामणिः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org