________________
२१८
अभिधानचिंतामणौ तिर्यक्काण्डः
अतो हेतौ महः प्रत्यारंभेऽथ स्वयमात्मनि । प्रशंसने तु सुष्ठु स्यात्, परश्वः श्वैः परेऽहनि ॥ १७४४॥
अद्यात्राह्रयथ पूर्वेऽह्णीत्यादौ पूर्वेद्युरादयः ।
समानेऽहनि सद्यः स्यात् परे हि परेद्यवि ॥ १७४५ ॥
उभययुस्तूभयेद्युः, समे युगपदेकँदा । स्यात्तदानीं तदा तर्हि, पैदा यैर्ह्यन्येदेकेदा
42
॥ १७४६॥
परुत्परायेंषमोऽब्दे, पूर्वे पूर्वतरेऽत्र च । प्रकारेऽन्यथेतरथा, कथमित्थं यथा तथा द्विधा द्वेषा विधा त्रेधा, चतुर्द्धा द्वैवमादि च । द्विस्त्रिचतुःपंचकृत्व, इत्याद्यावर्त्तने कृते दिग्देशकाले पूर्वाद, प्रागुदक्प्रत्यगादयः । अव्ययानामनंतत्वाद्दिग्मात्रमिह दर्शितम् इयंत इति संख्यानं, निपातानां न विद्यते । प्रयोजनवशादेते, निपात्यंते पदे पदे
॥१७५०॥
इत्याचार्य श्री हेमचंद्रविरचिता शेषनाममाला ||
॥१७४७॥
॥ १७४८ ॥
॥ १७४९ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org