________________
नाममालाशिलोञ्छे नरकाण्डः
कामुके कपनोऽपि स्यादाक्षारितोऽपि दूषिते । संशयालुः सांशयिकी', जागरितापि जागेरी ॥ १७८१ ॥ पूजितेऽपचायितोऽपि ', तुन्दिभोदरिकावपि । तुन्दिले न्युनोऽपि कुब्जे, खेलतोऽप्यैन्द्रलुप्ति के । । १७८२ पामरोऽपि कच्छुरोऽतीसारक्यैष्यतिसारकी । कुण्डतिरपि खर्जूतिर्विस्फोर्ट: पिटके स्मृतः कोढे मण्डलमपि, गुदकीलोऽपि वार्शसि । मेहः प्रमेहवदायुर्वेदकोऽपि चिकित्सके आयुष्मानपि दीर्घायुः, कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि', पारिषद्योऽपि सम्यवत् ॥ १७८५ स्युनैमित्तिनैमित्तेमौहूर्ता गण लिपौ ।
॥ १७८३॥
॥ १७८४ ॥
लिखितोऽपि मषी मेला, कुलिके कुलेकोऽपि च ॥ १७८६
अष्टापदे बुधैः शारिफलकोऽपि निगद्यते । मनोजवैस्तात तुल्ये, प्रभविष्णुरेपि क्षमे जाङ्घिके जङ्घाकरोऽपि', चानुगोऽप्यनुगामिनि । पर्येषणोपासनाऽपि शुश्रूषायामधीयते
२३३
॥ १७८७॥
॥ १७८८ ॥
१ ' कुण्ठयत्यङ्गम्' इत्यभिधानचिन्तामणिस्थव्युत्पत्त्या द्वितीयान्तं लभ्यते । २ ' आयुर्वेदिकः ' इत्यभिधानचिन्तामणिः ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org